| Singular | Dual | Plural |
Nominativo |
परोक्षार्था
parokṣārthā
|
परोक्षार्थे
parokṣārthe
|
परोक्षार्थाः
parokṣārthāḥ
|
Vocativo |
परोक्षार्थे
parokṣārthe
|
परोक्षार्थे
parokṣārthe
|
परोक्षार्थाः
parokṣārthāḥ
|
Acusativo |
परोक्षार्थाम्
parokṣārthām
|
परोक्षार्थे
parokṣārthe
|
परोक्षार्थाः
parokṣārthāḥ
|
Instrumental |
परोक्षार्थया
parokṣārthayā
|
परोक्षार्थाभ्याम्
parokṣārthābhyām
|
परोक्षार्थाभिः
parokṣārthābhiḥ
|
Dativo |
परोक्षार्थायै
parokṣārthāyai
|
परोक्षार्थाभ्याम्
parokṣārthābhyām
|
परोक्षार्थाभ्यः
parokṣārthābhyaḥ
|
Ablativo |
परोक्षार्थायाः
parokṣārthāyāḥ
|
परोक्षार्थाभ्याम्
parokṣārthābhyām
|
परोक्षार्थाभ्यः
parokṣārthābhyaḥ
|
Genitivo |
परोक्षार्थायाः
parokṣārthāyāḥ
|
परोक्षार्थयोः
parokṣārthayoḥ
|
परोक्षार्थानाम्
parokṣārthānām
|
Locativo |
परोक्षार्थायाम्
parokṣārthāyām
|
परोक्षार्थयोः
parokṣārthayoḥ
|
परोक्षार्थासु
parokṣārthāsu
|