Sanskrit tools

Sanskrit declension


Declension of परोलक्षा parolakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोलक्षा parolakṣā
परोलक्षे parolakṣe
परोलक्षाः parolakṣāḥ
Vocative परोलक्षे parolakṣe
परोलक्षे parolakṣe
परोलक्षाः parolakṣāḥ
Accusative परोलक्षाम् parolakṣām
परोलक्षे parolakṣe
परोलक्षाः parolakṣāḥ
Instrumental परोलक्षया parolakṣayā
परोलक्षाभ्याम् parolakṣābhyām
परोलक्षाभिः parolakṣābhiḥ
Dative परोलक्षायै parolakṣāyai
परोलक्षाभ्याम् parolakṣābhyām
परोलक्षाभ्यः parolakṣābhyaḥ
Ablative परोलक्षायाः parolakṣāyāḥ
परोलक्षाभ्याम् parolakṣābhyām
परोलक्षाभ्यः parolakṣābhyaḥ
Genitive परोलक्षायाः parolakṣāyāḥ
परोलक्षयोः parolakṣayoḥ
परोलक्षाणाम् parolakṣāṇām
Locative परोलक्षायाम् parolakṣāyām
परोलक्षयोः parolakṣayoḥ
परोलक्षासु parolakṣāsu