| Singular | Dual | Plural |
Nominativo |
परोलक्षा
parolakṣā
|
परोलक्षे
parolakṣe
|
परोलक्षाः
parolakṣāḥ
|
Vocativo |
परोलक्षे
parolakṣe
|
परोलक्षे
parolakṣe
|
परोलक्षाः
parolakṣāḥ
|
Acusativo |
परोलक्षाम्
parolakṣām
|
परोलक्षे
parolakṣe
|
परोलक्षाः
parolakṣāḥ
|
Instrumental |
परोलक्षया
parolakṣayā
|
परोलक्षाभ्याम्
parolakṣābhyām
|
परोलक्षाभिः
parolakṣābhiḥ
|
Dativo |
परोलक्षायै
parolakṣāyai
|
परोलक्षाभ्याम्
parolakṣābhyām
|
परोलक्षाभ्यः
parolakṣābhyaḥ
|
Ablativo |
परोलक्षायाः
parolakṣāyāḥ
|
परोलक्षाभ्याम्
parolakṣābhyām
|
परोलक्षाभ्यः
parolakṣābhyaḥ
|
Genitivo |
परोलक्षायाः
parolakṣāyāḥ
|
परोलक्षयोः
parolakṣayoḥ
|
परोलक्षाणाम्
parolakṣāṇām
|
Locativo |
परोलक्षायाम्
parolakṣāyām
|
परोलक्षयोः
parolakṣayoḥ
|
परोलक्षासु
parolakṣāsu
|