| Singular | Dual | Plural |
Nominative |
परोवरीणः
parovarīṇaḥ
|
परोवरीणौ
parovarīṇau
|
परोवरीणाः
parovarīṇāḥ
|
Vocative |
परोवरीण
parovarīṇa
|
परोवरीणौ
parovarīṇau
|
परोवरीणाः
parovarīṇāḥ
|
Accusative |
परोवरीणम्
parovarīṇam
|
परोवरीणौ
parovarīṇau
|
परोवरीणान्
parovarīṇān
|
Instrumental |
परोवरीणेन
parovarīṇena
|
परोवरीणाभ्याम्
parovarīṇābhyām
|
परोवरीणैः
parovarīṇaiḥ
|
Dative |
परोवरीणाय
parovarīṇāya
|
परोवरीणाभ्याम्
parovarīṇābhyām
|
परोवरीणेभ्यः
parovarīṇebhyaḥ
|
Ablative |
परोवरीणात्
parovarīṇāt
|
परोवरीणाभ्याम्
parovarīṇābhyām
|
परोवरीणेभ्यः
parovarīṇebhyaḥ
|
Genitive |
परोवरीणस्य
parovarīṇasya
|
परोवरीणयोः
parovarīṇayoḥ
|
परोवरीणानाम्
parovarīṇānām
|
Locative |
परोवरीणे
parovarīṇe
|
परोवरीणयोः
parovarīṇayoḥ
|
परोवरीणेषु
parovarīṇeṣu
|