| Singular | Dual | Plural |
Nominativo |
परोवरीणः
parovarīṇaḥ
|
परोवरीणौ
parovarīṇau
|
परोवरीणाः
parovarīṇāḥ
|
Vocativo |
परोवरीण
parovarīṇa
|
परोवरीणौ
parovarīṇau
|
परोवरीणाः
parovarīṇāḥ
|
Acusativo |
परोवरीणम्
parovarīṇam
|
परोवरीणौ
parovarīṇau
|
परोवरीणान्
parovarīṇān
|
Instrumental |
परोवरीणेन
parovarīṇena
|
परोवरीणाभ्याम्
parovarīṇābhyām
|
परोवरीणैः
parovarīṇaiḥ
|
Dativo |
परोवरीणाय
parovarīṇāya
|
परोवरीणाभ्याम्
parovarīṇābhyām
|
परोवरीणेभ्यः
parovarīṇebhyaḥ
|
Ablativo |
परोवरीणात्
parovarīṇāt
|
परोवरीणाभ्याम्
parovarīṇābhyām
|
परोवरीणेभ्यः
parovarīṇebhyaḥ
|
Genitivo |
परोवरीणस्य
parovarīṇasya
|
परोवरीणयोः
parovarīṇayoḥ
|
परोवरीणानाम्
parovarīṇānām
|
Locativo |
परोवरीणे
parovarīṇe
|
परोवरीणयोः
parovarīṇayoḥ
|
परोवरीणेषु
parovarīṇeṣu
|