| Singular | Dual | Plural |
Nominative |
परोविंशा
paroviṁśā
|
परोविंशे
paroviṁśe
|
परोविंशाः
paroviṁśāḥ
|
Vocative |
परोविंशे
paroviṁśe
|
परोविंशे
paroviṁśe
|
परोविंशाः
paroviṁśāḥ
|
Accusative |
परोविंशाम्
paroviṁśām
|
परोविंशे
paroviṁśe
|
परोविंशाः
paroviṁśāḥ
|
Instrumental |
परोविंशया
paroviṁśayā
|
परोविंशाभ्याम्
paroviṁśābhyām
|
परोविंशाभिः
paroviṁśābhiḥ
|
Dative |
परोविंशायै
paroviṁśāyai
|
परोविंशाभ्याम्
paroviṁśābhyām
|
परोविंशाभ्यः
paroviṁśābhyaḥ
|
Ablative |
परोविंशायाः
paroviṁśāyāḥ
|
परोविंशाभ्याम्
paroviṁśābhyām
|
परोविंशाभ्यः
paroviṁśābhyaḥ
|
Genitive |
परोविंशायाः
paroviṁśāyāḥ
|
परोविंशयोः
paroviṁśayoḥ
|
परोविंशानाम्
paroviṁśānām
|
Locative |
परोविंशायाम्
paroviṁśāyām
|
परोविंशयोः
paroviṁśayoḥ
|
परोविंशासु
paroviṁśāsu
|