| Singular | Dual | Plural |
Nominativo |
परोविंशा
paroviṁśā
|
परोविंशे
paroviṁśe
|
परोविंशाः
paroviṁśāḥ
|
Vocativo |
परोविंशे
paroviṁśe
|
परोविंशे
paroviṁśe
|
परोविंशाः
paroviṁśāḥ
|
Acusativo |
परोविंशाम्
paroviṁśām
|
परोविंशे
paroviṁśe
|
परोविंशाः
paroviṁśāḥ
|
Instrumental |
परोविंशया
paroviṁśayā
|
परोविंशाभ्याम्
paroviṁśābhyām
|
परोविंशाभिः
paroviṁśābhiḥ
|
Dativo |
परोविंशायै
paroviṁśāyai
|
परोविंशाभ्याम्
paroviṁśābhyām
|
परोविंशाभ्यः
paroviṁśābhyaḥ
|
Ablativo |
परोविंशायाः
paroviṁśāyāḥ
|
परोविंशाभ्याम्
paroviṁśābhyām
|
परोविंशाभ्यः
paroviṁśābhyaḥ
|
Genitivo |
परोविंशायाः
paroviṁśāyāḥ
|
परोविंशयोः
paroviṁśayoḥ
|
परोविंशानाम्
paroviṁśānām
|
Locativo |
परोविंशायाम्
paroviṁśāyām
|
परोविंशयोः
paroviṁśayoḥ
|
परोविंशासु
paroviṁśāsu
|