Singular | Dual | Plural | |
Nominative |
अपनता
apanatā |
अपनते
apanate |
अपनताः
apanatāḥ |
Vocative |
अपनते
apanate |
अपनते
apanate |
अपनताः
apanatāḥ |
Accusative |
अपनताम्
apanatām |
अपनते
apanate |
अपनताः
apanatāḥ |
Instrumental |
अपनतया
apanatayā |
अपनताभ्याम्
apanatābhyām |
अपनताभिः
apanatābhiḥ |
Dative |
अपनतायै
apanatāyai |
अपनताभ्याम्
apanatābhyām |
अपनताभ्यः
apanatābhyaḥ |
Ablative |
अपनतायाः
apanatāyāḥ |
अपनताभ्याम्
apanatābhyām |
अपनताभ्यः
apanatābhyaḥ |
Genitive |
अपनतायाः
apanatāyāḥ |
अपनतयोः
apanatayoḥ |
अपनतानाम्
apanatānām |
Locative |
अपनतायाम्
apanatāyām |
अपनतयोः
apanatayoḥ |
अपनतासु
apanatāsu |