Sanskrit tools

Sanskrit declension


Declension of अपनता apanatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपनता apanatā
अपनते apanate
अपनताः apanatāḥ
Vocative अपनते apanate
अपनते apanate
अपनताः apanatāḥ
Accusative अपनताम् apanatām
अपनते apanate
अपनताः apanatāḥ
Instrumental अपनतया apanatayā
अपनताभ्याम् apanatābhyām
अपनताभिः apanatābhiḥ
Dative अपनतायै apanatāyai
अपनताभ्याम् apanatābhyām
अपनताभ्यः apanatābhyaḥ
Ablative अपनतायाः apanatāyāḥ
अपनताभ्याम् apanatābhyām
अपनताभ्यः apanatābhyaḥ
Genitive अपनतायाः apanatāyāḥ
अपनतयोः apanatayoḥ
अपनतानाम् apanatānām
Locative अपनतायाम् apanatāyām
अपनतयोः apanatayoḥ
अपनतासु apanatāsu