Singular | Dual | Plural | |
Nominativo |
अपनता
apanatā |
अपनते
apanate |
अपनताः
apanatāḥ |
Vocativo |
अपनते
apanate |
अपनते
apanate |
अपनताः
apanatāḥ |
Acusativo |
अपनताम्
apanatām |
अपनते
apanate |
अपनताः
apanatāḥ |
Instrumental |
अपनतया
apanatayā |
अपनताभ्याम्
apanatābhyām |
अपनताभिः
apanatābhiḥ |
Dativo |
अपनतायै
apanatāyai |
अपनताभ्याम्
apanatābhyām |
अपनताभ्यः
apanatābhyaḥ |
Ablativo |
अपनतायाः
apanatāyāḥ |
अपनताभ्याम्
apanatābhyām |
अपनताभ्यः
apanatābhyaḥ |
Genitivo |
अपनतायाः
apanatāyāḥ |
अपनतयोः
apanatayoḥ |
अपनतानाम्
apanatānām |
Locativo |
अपनतायाम्
apanatāyām |
अपनतयोः
apanatayoḥ |
अपनतासु
apanatāsu |