Singular | Dual | Plural | |
Nominative |
परोहविः
parohaviḥ |
परोहविषी
parohaviṣī |
परोहवींषि
parohavīṁṣi |
Vocative |
परोहविः
parohaviḥ |
परोहविषी
parohaviṣī |
परोहवींषि
parohavīṁṣi |
Accusative |
परोहविः
parohaviḥ |
परोहविषी
parohaviṣī |
परोहवींषि
parohavīṁṣi |
Instrumental |
परोहविषा
parohaviṣā |
परोहविर्भ्याम्
parohavirbhyām |
परोहविर्भिः
parohavirbhiḥ |
Dative |
परोहविषे
parohaviṣe |
परोहविर्भ्याम्
parohavirbhyām |
परोहविर्भ्यः
parohavirbhyaḥ |
Ablative |
परोहविषः
parohaviṣaḥ |
परोहविर्भ्याम्
parohavirbhyām |
परोहविर्भ्यः
parohavirbhyaḥ |
Genitive |
परोहविषः
parohaviṣaḥ |
परोहविषोः
parohaviṣoḥ |
परोहविषाम्
parohaviṣām |
Locative |
परोहविषि
parohaviṣi |
परोहविषोः
parohaviṣoḥ |
परोहविःषु
parohaviḥṣu परोहविष्षु parohaviṣṣu |