Singular | Dual | Plural | |
Nominativo |
परोहविः
parohaviḥ |
परोहविषी
parohaviṣī |
परोहवींषि
parohavīṁṣi |
Vocativo |
परोहविः
parohaviḥ |
परोहविषी
parohaviṣī |
परोहवींषि
parohavīṁṣi |
Acusativo |
परोहविः
parohaviḥ |
परोहविषी
parohaviṣī |
परोहवींषि
parohavīṁṣi |
Instrumental |
परोहविषा
parohaviṣā |
परोहविर्भ्याम्
parohavirbhyām |
परोहविर्भिः
parohavirbhiḥ |
Dativo |
परोहविषे
parohaviṣe |
परोहविर्भ्याम्
parohavirbhyām |
परोहविर्भ्यः
parohavirbhyaḥ |
Ablativo |
परोहविषः
parohaviṣaḥ |
परोहविर्भ्याम्
parohavirbhyām |
परोहविर्भ्यः
parohavirbhyaḥ |
Genitivo |
परोहविषः
parohaviṣaḥ |
परोहविषोः
parohaviṣoḥ |
परोहविषाम्
parohaviṣām |
Locativo |
परोहविषि
parohaviṣi |
परोहविषोः
parohaviṣoḥ |
परोहविःषु
parohaviḥṣu परोहविष्षु parohaviṣṣu |