Sanskrit tools

Sanskrit declension


Declension of परशु paraśu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुः paraśuḥ
परशू paraśū
परशवः paraśavaḥ
Vocative परशो paraśo
परशू paraśū
परशवः paraśavaḥ
Accusative परशुम् paraśum
परशू paraśū
परशून् paraśūn
Instrumental परशुना paraśunā
परशुभ्याम् paraśubhyām
परशुभिः paraśubhiḥ
Dative परशवे paraśave
परशुभ्याम् paraśubhyām
परशुभ्यः paraśubhyaḥ
Ablative परशोः paraśoḥ
परशुभ्याम् paraśubhyām
परशुभ्यः paraśubhyaḥ
Genitive परशोः paraśoḥ
परश्वोः paraśvoḥ
परशूनाम् paraśūnām
Locative परशौ paraśau
परश्वोः paraśvoḥ
परशुषु paraśuṣu