Singular | Dual | Plural | |
Nominativo |
परशुः
paraśuḥ |
परशू
paraśū |
परशवः
paraśavaḥ |
Vocativo |
परशो
paraśo |
परशू
paraśū |
परशवः
paraśavaḥ |
Acusativo |
परशुम्
paraśum |
परशू
paraśū |
परशून्
paraśūn |
Instrumental |
परशुना
paraśunā |
परशुभ्याम्
paraśubhyām |
परशुभिः
paraśubhiḥ |
Dativo |
परशवे
paraśave |
परशुभ्याम्
paraśubhyām |
परशुभ्यः
paraśubhyaḥ |
Ablativo |
परशोः
paraśoḥ |
परशुभ्याम्
paraśubhyām |
परशुभ्यः
paraśubhyaḥ |
Genitivo |
परशोः
paraśoḥ |
परश्वोः
paraśvoḥ |
परशूनाम्
paraśūnām |
Locativo |
परशौ
paraśau |
परश्वोः
paraśvoḥ |
परशुषु
paraśuṣu |