| Singular | Dual | Plural |
Nominative |
परशुधरः
paraśudharaḥ
|
परशुधरौ
paraśudharau
|
परशुधराः
paraśudharāḥ
|
Vocative |
परशुधर
paraśudhara
|
परशुधरौ
paraśudharau
|
परशुधराः
paraśudharāḥ
|
Accusative |
परशुधरम्
paraśudharam
|
परशुधरौ
paraśudharau
|
परशुधरान्
paraśudharān
|
Instrumental |
परशुधरेण
paraśudhareṇa
|
परशुधराभ्याम्
paraśudharābhyām
|
परशुधरैः
paraśudharaiḥ
|
Dative |
परशुधराय
paraśudharāya
|
परशुधराभ्याम्
paraśudharābhyām
|
परशुधरेभ्यः
paraśudharebhyaḥ
|
Ablative |
परशुधरात्
paraśudharāt
|
परशुधराभ्याम्
paraśudharābhyām
|
परशुधरेभ्यः
paraśudharebhyaḥ
|
Genitive |
परशुधरस्य
paraśudharasya
|
परशुधरयोः
paraśudharayoḥ
|
परशुधराणाम्
paraśudharāṇām
|
Locative |
परशुधरे
paraśudhare
|
परशुधरयोः
paraśudharayoḥ
|
परशुधरेषु
paraśudhareṣu
|