Sanskrit tools

Sanskrit declension


Declension of परशुधर paraśudhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुधरः paraśudharaḥ
परशुधरौ paraśudharau
परशुधराः paraśudharāḥ
Vocative परशुधर paraśudhara
परशुधरौ paraśudharau
परशुधराः paraśudharāḥ
Accusative परशुधरम् paraśudharam
परशुधरौ paraśudharau
परशुधरान् paraśudharān
Instrumental परशुधरेण paraśudhareṇa
परशुधराभ्याम् paraśudharābhyām
परशुधरैः paraśudharaiḥ
Dative परशुधराय paraśudharāya
परशुधराभ्याम् paraśudharābhyām
परशुधरेभ्यः paraśudharebhyaḥ
Ablative परशुधरात् paraśudharāt
परशुधराभ्याम् paraśudharābhyām
परशुधरेभ्यः paraśudharebhyaḥ
Genitive परशुधरस्य paraśudharasya
परशुधरयोः paraśudharayoḥ
परशुधराणाम् paraśudharāṇām
Locative परशुधरे paraśudhare
परशुधरयोः paraśudharayoḥ
परशुधरेषु paraśudhareṣu