| Singular | Dual | Plural |
Nominativo |
परशुधरः
paraśudharaḥ
|
परशुधरौ
paraśudharau
|
परशुधराः
paraśudharāḥ
|
Vocativo |
परशुधर
paraśudhara
|
परशुधरौ
paraśudharau
|
परशुधराः
paraśudharāḥ
|
Acusativo |
परशुधरम्
paraśudharam
|
परशुधरौ
paraśudharau
|
परशुधरान्
paraśudharān
|
Instrumental |
परशुधरेण
paraśudhareṇa
|
परशुधराभ्याम्
paraśudharābhyām
|
परशुधरैः
paraśudharaiḥ
|
Dativo |
परशुधराय
paraśudharāya
|
परशुधराभ्याम्
paraśudharābhyām
|
परशुधरेभ्यः
paraśudharebhyaḥ
|
Ablativo |
परशुधरात्
paraśudharāt
|
परशुधराभ्याम्
paraśudharābhyām
|
परशुधरेभ्यः
paraśudharebhyaḥ
|
Genitivo |
परशुधरस्य
paraśudharasya
|
परशुधरयोः
paraśudharayoḥ
|
परशुधराणाम्
paraśudharāṇām
|
Locativo |
परशुधरे
paraśudhare
|
परशुधरयोः
paraśudharayoḥ
|
परशुधरेषु
paraśudhareṣu
|