| Singular | Dual | Plural |
Nominative |
परशुफाण्टम्
paraśuphāṇṭam
|
परशुफाण्टे
paraśuphāṇṭe
|
परशुफाण्टानि
paraśuphāṇṭāni
|
Vocative |
परशुफाण्ट
paraśuphāṇṭa
|
परशुफाण्टे
paraśuphāṇṭe
|
परशुफाण्टानि
paraśuphāṇṭāni
|
Accusative |
परशुफाण्टम्
paraśuphāṇṭam
|
परशुफाण्टे
paraśuphāṇṭe
|
परशुफाण्टानि
paraśuphāṇṭāni
|
Instrumental |
परशुफाण्टेन
paraśuphāṇṭena
|
परशुफाण्टाभ्याम्
paraśuphāṇṭābhyām
|
परशुफाण्टैः
paraśuphāṇṭaiḥ
|
Dative |
परशुफाण्टाय
paraśuphāṇṭāya
|
परशुफाण्टाभ्याम्
paraśuphāṇṭābhyām
|
परशुफाण्टेभ्यः
paraśuphāṇṭebhyaḥ
|
Ablative |
परशुफाण्टात्
paraśuphāṇṭāt
|
परशुफाण्टाभ्याम्
paraśuphāṇṭābhyām
|
परशुफाण्टेभ्यः
paraśuphāṇṭebhyaḥ
|
Genitive |
परशुफाण्टस्य
paraśuphāṇṭasya
|
परशुफाण्टयोः
paraśuphāṇṭayoḥ
|
परशुफाण्टानाम्
paraśuphāṇṭānām
|
Locative |
परशुफाण्टे
paraśuphāṇṭe
|
परशुफाण्टयोः
paraśuphāṇṭayoḥ
|
परशुफाण्टेषु
paraśuphāṇṭeṣu
|