| Singular | Dual | Plural |
Nominativo |
परशुफाण्टम्
paraśuphāṇṭam
|
परशुफाण्टे
paraśuphāṇṭe
|
परशुफाण्टानि
paraśuphāṇṭāni
|
Vocativo |
परशुफाण्ट
paraśuphāṇṭa
|
परशुफाण्टे
paraśuphāṇṭe
|
परशुफाण्टानि
paraśuphāṇṭāni
|
Acusativo |
परशुफाण्टम्
paraśuphāṇṭam
|
परशुफाण्टे
paraśuphāṇṭe
|
परशुफाण्टानि
paraśuphāṇṭāni
|
Instrumental |
परशुफाण्टेन
paraśuphāṇṭena
|
परशुफाण्टाभ्याम्
paraśuphāṇṭābhyām
|
परशुफाण्टैः
paraśuphāṇṭaiḥ
|
Dativo |
परशुफाण्टाय
paraśuphāṇṭāya
|
परशुफाण्टाभ्याम्
paraśuphāṇṭābhyām
|
परशुफाण्टेभ्यः
paraśuphāṇṭebhyaḥ
|
Ablativo |
परशुफाण्टात्
paraśuphāṇṭāt
|
परशुफाण्टाभ्याम्
paraśuphāṇṭābhyām
|
परशुफाण्टेभ्यः
paraśuphāṇṭebhyaḥ
|
Genitivo |
परशुफाण्टस्य
paraśuphāṇṭasya
|
परशुफाण्टयोः
paraśuphāṇṭayoḥ
|
परशुफाण्टानाम्
paraśuphāṇṭānām
|
Locativo |
परशुफाण्टे
paraśuphāṇṭe
|
परशुफाण्टयोः
paraśuphāṇṭayoḥ
|
परशुफाण्टेषु
paraśuphāṇṭeṣu
|