| Singular | Dual | Plural |
Nominative |
परशुमती
paraśumatī
|
परशुमत्यौ
paraśumatyau
|
परशुमत्यः
paraśumatyaḥ
|
Vocative |
परशुमति
paraśumati
|
परशुमत्यौ
paraśumatyau
|
परशुमत्यः
paraśumatyaḥ
|
Accusative |
परशुमतीम्
paraśumatīm
|
परशुमत्यौ
paraśumatyau
|
परशुमतीः
paraśumatīḥ
|
Instrumental |
परशुमत्या
paraśumatyā
|
परशुमतीभ्याम्
paraśumatībhyām
|
परशुमतीभिः
paraśumatībhiḥ
|
Dative |
परशुमत्यै
paraśumatyai
|
परशुमतीभ्याम्
paraśumatībhyām
|
परशुमतीभ्यः
paraśumatībhyaḥ
|
Ablative |
परशुमत्याः
paraśumatyāḥ
|
परशुमतीभ्याम्
paraśumatībhyām
|
परशुमतीभ्यः
paraśumatībhyaḥ
|
Genitive |
परशुमत्याः
paraśumatyāḥ
|
परशुमत्योः
paraśumatyoḥ
|
परशुमतीनाम्
paraśumatīnām
|
Locative |
परशुमत्याम्
paraśumatyām
|
परशुमत्योः
paraśumatyoḥ
|
परशुमतीषु
paraśumatīṣu
|