Sanskrit tools

Sanskrit declension


Declension of परशुमती paraśumatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative परशुमती paraśumatī
परशुमत्यौ paraśumatyau
परशुमत्यः paraśumatyaḥ
Vocative परशुमति paraśumati
परशुमत्यौ paraśumatyau
परशुमत्यः paraśumatyaḥ
Accusative परशुमतीम् paraśumatīm
परशुमत्यौ paraśumatyau
परशुमतीः paraśumatīḥ
Instrumental परशुमत्या paraśumatyā
परशुमतीभ्याम् paraśumatībhyām
परशुमतीभिः paraśumatībhiḥ
Dative परशुमत्यै paraśumatyai
परशुमतीभ्याम् paraśumatībhyām
परशुमतीभ्यः paraśumatībhyaḥ
Ablative परशुमत्याः paraśumatyāḥ
परशुमतीभ्याम् paraśumatībhyām
परशुमतीभ्यः paraśumatībhyaḥ
Genitive परशुमत्याः paraśumatyāḥ
परशुमत्योः paraśumatyoḥ
परशुमतीनाम् paraśumatīnām
Locative परशुमत्याम् paraśumatyām
परशुमत्योः paraśumatyoḥ
परशुमतीषु paraśumatīṣu