Sanskrit tools

Sanskrit declension


Declension of परशुरामप्रताप paraśurāmapratāpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुरामप्रतापः paraśurāmapratāpaḥ
परशुरामप्रतापौ paraśurāmapratāpau
परशुरामप्रतापाः paraśurāmapratāpāḥ
Vocative परशुरामप्रताप paraśurāmapratāpa
परशुरामप्रतापौ paraśurāmapratāpau
परशुरामप्रतापाः paraśurāmapratāpāḥ
Accusative परशुरामप्रतापम् paraśurāmapratāpam
परशुरामप्रतापौ paraśurāmapratāpau
परशुरामप्रतापान् paraśurāmapratāpān
Instrumental परशुरामप्रतापेन paraśurāmapratāpena
परशुरामप्रतापाभ्याम् paraśurāmapratāpābhyām
परशुरामप्रतापैः paraśurāmapratāpaiḥ
Dative परशुरामप्रतापाय paraśurāmapratāpāya
परशुरामप्रतापाभ्याम् paraśurāmapratāpābhyām
परशुरामप्रतापेभ्यः paraśurāmapratāpebhyaḥ
Ablative परशुरामप्रतापात् paraśurāmapratāpāt
परशुरामप्रतापाभ्याम् paraśurāmapratāpābhyām
परशुरामप्रतापेभ्यः paraśurāmapratāpebhyaḥ
Genitive परशुरामप्रतापस्य paraśurāmapratāpasya
परशुरामप्रतापयोः paraśurāmapratāpayoḥ
परशुरामप्रतापानाम् paraśurāmapratāpānām
Locative परशुरामप्रतापे paraśurāmapratāpe
परशुरामप्रतापयोः paraśurāmapratāpayoḥ
परशुरामप्रतापेषु paraśurāmapratāpeṣu