| Singular | Dual | Plural |
Nominative |
परशुरामप्रतापः
paraśurāmapratāpaḥ
|
परशुरामप्रतापौ
paraśurāmapratāpau
|
परशुरामप्रतापाः
paraśurāmapratāpāḥ
|
Vocative |
परशुरामप्रताप
paraśurāmapratāpa
|
परशुरामप्रतापौ
paraśurāmapratāpau
|
परशुरामप्रतापाः
paraśurāmapratāpāḥ
|
Accusative |
परशुरामप्रतापम्
paraśurāmapratāpam
|
परशुरामप्रतापौ
paraśurāmapratāpau
|
परशुरामप्रतापान्
paraśurāmapratāpān
|
Instrumental |
परशुरामप्रतापेन
paraśurāmapratāpena
|
परशुरामप्रतापाभ्याम्
paraśurāmapratāpābhyām
|
परशुरामप्रतापैः
paraśurāmapratāpaiḥ
|
Dative |
परशुरामप्रतापाय
paraśurāmapratāpāya
|
परशुरामप्रतापाभ्याम्
paraśurāmapratāpābhyām
|
परशुरामप्रतापेभ्यः
paraśurāmapratāpebhyaḥ
|
Ablative |
परशुरामप्रतापात्
paraśurāmapratāpāt
|
परशुरामप्रतापाभ्याम्
paraśurāmapratāpābhyām
|
परशुरामप्रतापेभ्यः
paraśurāmapratāpebhyaḥ
|
Genitive |
परशुरामप्रतापस्य
paraśurāmapratāpasya
|
परशुरामप्रतापयोः
paraśurāmapratāpayoḥ
|
परशुरामप्रतापानाम्
paraśurāmapratāpānām
|
Locative |
परशुरामप्रतापे
paraśurāmapratāpe
|
परशुरामप्रतापयोः
paraśurāmapratāpayoḥ
|
परशुरामप्रतापेषु
paraśurāmapratāpeṣu
|