Ferramentas de sânscrito

Declinação do sânscrito


Declinação de परशुरामप्रताप paraśurāmapratāpa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परशुरामप्रतापः paraśurāmapratāpaḥ
परशुरामप्रतापौ paraśurāmapratāpau
परशुरामप्रतापाः paraśurāmapratāpāḥ
Vocativo परशुरामप्रताप paraśurāmapratāpa
परशुरामप्रतापौ paraśurāmapratāpau
परशुरामप्रतापाः paraśurāmapratāpāḥ
Acusativo परशुरामप्रतापम् paraśurāmapratāpam
परशुरामप्रतापौ paraśurāmapratāpau
परशुरामप्रतापान् paraśurāmapratāpān
Instrumental परशुरामप्रतापेन paraśurāmapratāpena
परशुरामप्रतापाभ्याम् paraśurāmapratāpābhyām
परशुरामप्रतापैः paraśurāmapratāpaiḥ
Dativo परशुरामप्रतापाय paraśurāmapratāpāya
परशुरामप्रतापाभ्याम् paraśurāmapratāpābhyām
परशुरामप्रतापेभ्यः paraśurāmapratāpebhyaḥ
Ablativo परशुरामप्रतापात् paraśurāmapratāpāt
परशुरामप्रतापाभ्याम् paraśurāmapratāpābhyām
परशुरामप्रतापेभ्यः paraśurāmapratāpebhyaḥ
Genitivo परशुरामप्रतापस्य paraśurāmapratāpasya
परशुरामप्रतापयोः paraśurāmapratāpayoḥ
परशुरामप्रतापानाम् paraśurāmapratāpānām
Locativo परशुरामप्रतापे paraśurāmapratāpe
परशुरामप्रतापयोः paraśurāmapratāpayoḥ
परशुरामप्रतापेषु paraśurāmapratāpeṣu