Sanskrit tools

Sanskrit declension


Declension of परशुरामावतार paraśurāmāvatāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुरामावतारः paraśurāmāvatāraḥ
परशुरामावतारौ paraśurāmāvatārau
परशुरामावताराः paraśurāmāvatārāḥ
Vocative परशुरामावतार paraśurāmāvatāra
परशुरामावतारौ paraśurāmāvatārau
परशुरामावताराः paraśurāmāvatārāḥ
Accusative परशुरामावतारम् paraśurāmāvatāram
परशुरामावतारौ paraśurāmāvatārau
परशुरामावतारान् paraśurāmāvatārān
Instrumental परशुरामावतारेण paraśurāmāvatāreṇa
परशुरामावताराभ्याम् paraśurāmāvatārābhyām
परशुरामावतारैः paraśurāmāvatāraiḥ
Dative परशुरामावताराय paraśurāmāvatārāya
परशुरामावताराभ्याम् paraśurāmāvatārābhyām
परशुरामावतारेभ्यः paraśurāmāvatārebhyaḥ
Ablative परशुरामावतारात् paraśurāmāvatārāt
परशुरामावताराभ्याम् paraśurāmāvatārābhyām
परशुरामावतारेभ्यः paraśurāmāvatārebhyaḥ
Genitive परशुरामावतारस्य paraśurāmāvatārasya
परशुरामावतारयोः paraśurāmāvatārayoḥ
परशुरामावताराणाम् paraśurāmāvatārāṇām
Locative परशुरामावतारे paraśurāmāvatāre
परशुरामावतारयोः paraśurāmāvatārayoḥ
परशुरामावतारेषु paraśurāmāvatāreṣu