Ferramentas de sânscrito

Declinação do sânscrito


Declinação de परशुरामावतार paraśurāmāvatāra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परशुरामावतारः paraśurāmāvatāraḥ
परशुरामावतारौ paraśurāmāvatārau
परशुरामावताराः paraśurāmāvatārāḥ
Vocativo परशुरामावतार paraśurāmāvatāra
परशुरामावतारौ paraśurāmāvatārau
परशुरामावताराः paraśurāmāvatārāḥ
Acusativo परशुरामावतारम् paraśurāmāvatāram
परशुरामावतारौ paraśurāmāvatārau
परशुरामावतारान् paraśurāmāvatārān
Instrumental परशुरामावतारेण paraśurāmāvatāreṇa
परशुरामावताराभ्याम् paraśurāmāvatārābhyām
परशुरामावतारैः paraśurāmāvatāraiḥ
Dativo परशुरामावताराय paraśurāmāvatārāya
परशुरामावताराभ्याम् paraśurāmāvatārābhyām
परशुरामावतारेभ्यः paraśurāmāvatārebhyaḥ
Ablativo परशुरामावतारात् paraśurāmāvatārāt
परशुरामावताराभ्याम् paraśurāmāvatārābhyām
परशुरामावतारेभ्यः paraśurāmāvatārebhyaḥ
Genitivo परशुरामावतारस्य paraśurāmāvatārasya
परशुरामावतारयोः paraśurāmāvatārayoḥ
परशुरामावताराणाम् paraśurāmāvatārāṇām
Locativo परशुरामावतारे paraśurāmāvatāre
परशुरामावतारयोः paraśurāmāvatārayoḥ
परशुरामावतारेषु paraśurāmāvatāreṣu