| Singular | Dual | Plural |
Nominativo |
परशुरामावतारः
paraśurāmāvatāraḥ
|
परशुरामावतारौ
paraśurāmāvatārau
|
परशुरामावताराः
paraśurāmāvatārāḥ
|
Vocativo |
परशुरामावतार
paraśurāmāvatāra
|
परशुरामावतारौ
paraśurāmāvatārau
|
परशुरामावताराः
paraśurāmāvatārāḥ
|
Acusativo |
परशुरामावतारम्
paraśurāmāvatāram
|
परशुरामावतारौ
paraśurāmāvatārau
|
परशुरामावतारान्
paraśurāmāvatārān
|
Instrumental |
परशुरामावतारेण
paraśurāmāvatāreṇa
|
परशुरामावताराभ्याम्
paraśurāmāvatārābhyām
|
परशुरामावतारैः
paraśurāmāvatāraiḥ
|
Dativo |
परशुरामावताराय
paraśurāmāvatārāya
|
परशुरामावताराभ्याम्
paraśurāmāvatārābhyām
|
परशुरामावतारेभ्यः
paraśurāmāvatārebhyaḥ
|
Ablativo |
परशुरामावतारात्
paraśurāmāvatārāt
|
परशुरामावताराभ्याम्
paraśurāmāvatārābhyām
|
परशुरामावतारेभ्यः
paraśurāmāvatārebhyaḥ
|
Genitivo |
परशुरामावतारस्य
paraśurāmāvatārasya
|
परशुरामावतारयोः
paraśurāmāvatārayoḥ
|
परशुरामावताराणाम्
paraśurāmāvatārāṇām
|
Locativo |
परशुरामावतारे
paraśurāmāvatāre
|
परशुरामावतारयोः
paraśurāmāvatārayoḥ
|
परशुरामावतारेषु
paraśurāmāvatāreṣu
|