| Singular | Dual | Plural |
Nominative |
परशुरामावतारकथनम्
paraśurāmāvatārakathanam
|
परशुरामावतारकथने
paraśurāmāvatārakathane
|
परशुरामावतारकथनानि
paraśurāmāvatārakathanāni
|
Vocative |
परशुरामावतारकथन
paraśurāmāvatārakathana
|
परशुरामावतारकथने
paraśurāmāvatārakathane
|
परशुरामावतारकथनानि
paraśurāmāvatārakathanāni
|
Accusative |
परशुरामावतारकथनम्
paraśurāmāvatārakathanam
|
परशुरामावतारकथने
paraśurāmāvatārakathane
|
परशुरामावतारकथनानि
paraśurāmāvatārakathanāni
|
Instrumental |
परशुरामावतारकथनेन
paraśurāmāvatārakathanena
|
परशुरामावतारकथनाभ्याम्
paraśurāmāvatārakathanābhyām
|
परशुरामावतारकथनैः
paraśurāmāvatārakathanaiḥ
|
Dative |
परशुरामावतारकथनाय
paraśurāmāvatārakathanāya
|
परशुरामावतारकथनाभ्याम्
paraśurāmāvatārakathanābhyām
|
परशुरामावतारकथनेभ्यः
paraśurāmāvatārakathanebhyaḥ
|
Ablative |
परशुरामावतारकथनात्
paraśurāmāvatārakathanāt
|
परशुरामावतारकथनाभ्याम्
paraśurāmāvatārakathanābhyām
|
परशुरामावतारकथनेभ्यः
paraśurāmāvatārakathanebhyaḥ
|
Genitive |
परशुरामावतारकथनस्य
paraśurāmāvatārakathanasya
|
परशुरामावतारकथनयोः
paraśurāmāvatārakathanayoḥ
|
परशुरामावतारकथनानाम्
paraśurāmāvatārakathanānām
|
Locative |
परशुरामावतारकथने
paraśurāmāvatārakathane
|
परशुरामावतारकथनयोः
paraśurāmāvatārakathanayoḥ
|
परशुरामावतारकथनेषु
paraśurāmāvatārakathaneṣu
|