Sanskrit tools

Sanskrit declension


Declension of परशुरामावतारकथन paraśurāmāvatārakathana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुरामावतारकथनम् paraśurāmāvatārakathanam
परशुरामावतारकथने paraśurāmāvatārakathane
परशुरामावतारकथनानि paraśurāmāvatārakathanāni
Vocative परशुरामावतारकथन paraśurāmāvatārakathana
परशुरामावतारकथने paraśurāmāvatārakathane
परशुरामावतारकथनानि paraśurāmāvatārakathanāni
Accusative परशुरामावतारकथनम् paraśurāmāvatārakathanam
परशुरामावतारकथने paraśurāmāvatārakathane
परशुरामावतारकथनानि paraśurāmāvatārakathanāni
Instrumental परशुरामावतारकथनेन paraśurāmāvatārakathanena
परशुरामावतारकथनाभ्याम् paraśurāmāvatārakathanābhyām
परशुरामावतारकथनैः paraśurāmāvatārakathanaiḥ
Dative परशुरामावतारकथनाय paraśurāmāvatārakathanāya
परशुरामावतारकथनाभ्याम् paraśurāmāvatārakathanābhyām
परशुरामावतारकथनेभ्यः paraśurāmāvatārakathanebhyaḥ
Ablative परशुरामावतारकथनात् paraśurāmāvatārakathanāt
परशुरामावतारकथनाभ्याम् paraśurāmāvatārakathanābhyām
परशुरामावतारकथनेभ्यः paraśurāmāvatārakathanebhyaḥ
Genitive परशुरामावतारकथनस्य paraśurāmāvatārakathanasya
परशुरामावतारकथनयोः paraśurāmāvatārakathanayoḥ
परशुरामावतारकथनानाम् paraśurāmāvatārakathanānām
Locative परशुरामावतारकथने paraśurāmāvatārakathane
परशुरामावतारकथनयोः paraśurāmāvatārakathanayoḥ
परशुरामावतारकथनेषु paraśurāmāvatārakathaneṣu