Herramientas de sánscrito

Declinación del sánscrito


Declinación de परशुरामावतारकथन paraśurāmāvatārakathana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परशुरामावतारकथनम् paraśurāmāvatārakathanam
परशुरामावतारकथने paraśurāmāvatārakathane
परशुरामावतारकथनानि paraśurāmāvatārakathanāni
Vocativo परशुरामावतारकथन paraśurāmāvatārakathana
परशुरामावतारकथने paraśurāmāvatārakathane
परशुरामावतारकथनानि paraśurāmāvatārakathanāni
Acusativo परशुरामावतारकथनम् paraśurāmāvatārakathanam
परशुरामावतारकथने paraśurāmāvatārakathane
परशुरामावतारकथनानि paraśurāmāvatārakathanāni
Instrumental परशुरामावतारकथनेन paraśurāmāvatārakathanena
परशुरामावतारकथनाभ्याम् paraśurāmāvatārakathanābhyām
परशुरामावतारकथनैः paraśurāmāvatārakathanaiḥ
Dativo परशुरामावतारकथनाय paraśurāmāvatārakathanāya
परशुरामावतारकथनाभ्याम् paraśurāmāvatārakathanābhyām
परशुरामावतारकथनेभ्यः paraśurāmāvatārakathanebhyaḥ
Ablativo परशुरामावतारकथनात् paraśurāmāvatārakathanāt
परशुरामावतारकथनाभ्याम् paraśurāmāvatārakathanābhyām
परशुरामावतारकथनेभ्यः paraśurāmāvatārakathanebhyaḥ
Genitivo परशुरामावतारकथनस्य paraśurāmāvatārakathanasya
परशुरामावतारकथनयोः paraśurāmāvatārakathanayoḥ
परशुरामावतारकथनानाम् paraśurāmāvatārakathanānām
Locativo परशुरामावतारकथने paraśurāmāvatārakathane
परशुरामावतारकथनयोः paraśurāmāvatārakathanayoḥ
परशुरामावतारकथनेषु paraśurāmāvatārakathaneṣu