Sanskrit tools

Sanskrit declension


Declension of परशुवन paraśuvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुवनम् paraśuvanam
परशुवने paraśuvane
परशुवनानि paraśuvanāni
Vocative परशुवन paraśuvana
परशुवने paraśuvane
परशुवनानि paraśuvanāni
Accusative परशुवनम् paraśuvanam
परशुवने paraśuvane
परशुवनानि paraśuvanāni
Instrumental परशुवनेन paraśuvanena
परशुवनाभ्याम् paraśuvanābhyām
परशुवनैः paraśuvanaiḥ
Dative परशुवनाय paraśuvanāya
परशुवनाभ्याम् paraśuvanābhyām
परशुवनेभ्यः paraśuvanebhyaḥ
Ablative परशुवनात् paraśuvanāt
परशुवनाभ्याम् paraśuvanābhyām
परशुवनेभ्यः paraśuvanebhyaḥ
Genitive परशुवनस्य paraśuvanasya
परशुवनयोः paraśuvanayoḥ
परशुवनानाम् paraśuvanānām
Locative परशुवने paraśuvane
परशुवनयोः paraśuvanayoḥ
परशुवनेषु paraśuvaneṣu