Herramientas de sánscrito

Declinación del sánscrito


Declinación de परशुवन paraśuvana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परशुवनम् paraśuvanam
परशुवने paraśuvane
परशुवनानि paraśuvanāni
Vocativo परशुवन paraśuvana
परशुवने paraśuvane
परशुवनानि paraśuvanāni
Acusativo परशुवनम् paraśuvanam
परशुवने paraśuvane
परशुवनानि paraśuvanāni
Instrumental परशुवनेन paraśuvanena
परशुवनाभ्याम् paraśuvanābhyām
परशुवनैः paraśuvanaiḥ
Dativo परशुवनाय paraśuvanāya
परशुवनाभ्याम् paraśuvanābhyām
परशुवनेभ्यः paraśuvanebhyaḥ
Ablativo परशुवनात् paraśuvanāt
परशुवनाभ्याम् paraśuvanābhyām
परशुवनेभ्यः paraśuvanebhyaḥ
Genitivo परशुवनस्य paraśuvanasya
परशुवनयोः paraśuvanayoḥ
परशुवनानाम् paraśuvanānām
Locativo परशुवने paraśuvane
परशुवनयोः paraśuvanayoḥ
परशुवनेषु paraśuvaneṣu