| Singular | Dual | Plural |
Nominativo |
परशुवनम्
paraśuvanam
|
परशुवने
paraśuvane
|
परशुवनानि
paraśuvanāni
|
Vocativo |
परशुवन
paraśuvana
|
परशुवने
paraśuvane
|
परशुवनानि
paraśuvanāni
|
Acusativo |
परशुवनम्
paraśuvanam
|
परशुवने
paraśuvane
|
परशुवनानि
paraśuvanāni
|
Instrumental |
परशुवनेन
paraśuvanena
|
परशुवनाभ्याम्
paraśuvanābhyām
|
परशुवनैः
paraśuvanaiḥ
|
Dativo |
परशुवनाय
paraśuvanāya
|
परशुवनाभ्याम्
paraśuvanābhyām
|
परशुवनेभ्यः
paraśuvanebhyaḥ
|
Ablativo |
परशुवनात्
paraśuvanāt
|
परशुवनाभ्याम्
paraśuvanābhyām
|
परशुवनेभ्यः
paraśuvanebhyaḥ
|
Genitivo |
परशुवनस्य
paraśuvanasya
|
परशुवनयोः
paraśuvanayoḥ
|
परशुवनानाम्
paraśuvanānām
|
Locativo |
परशुवने
paraśuvane
|
परशुवनयोः
paraśuvanayoḥ
|
परशुवनेषु
paraśuvaneṣu
|