Sanskrit tools

Sanskrit declension


Declension of परशुवनप्रदुर्भाव paraśuvanapradurbhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुवनप्रदुर्भावः paraśuvanapradurbhāvaḥ
परशुवनप्रदुर्भावौ paraśuvanapradurbhāvau
परशुवनप्रदुर्भावाः paraśuvanapradurbhāvāḥ
Vocative परशुवनप्रदुर्भाव paraśuvanapradurbhāva
परशुवनप्रदुर्भावौ paraśuvanapradurbhāvau
परशुवनप्रदुर्भावाः paraśuvanapradurbhāvāḥ
Accusative परशुवनप्रदुर्भावम् paraśuvanapradurbhāvam
परशुवनप्रदुर्भावौ paraśuvanapradurbhāvau
परशुवनप्रदुर्भावान् paraśuvanapradurbhāvān
Instrumental परशुवनप्रदुर्भावेण paraśuvanapradurbhāveṇa
परशुवनप्रदुर्भावाभ्याम् paraśuvanapradurbhāvābhyām
परशुवनप्रदुर्भावैः paraśuvanapradurbhāvaiḥ
Dative परशुवनप्रदुर्भावाय paraśuvanapradurbhāvāya
परशुवनप्रदुर्भावाभ्याम् paraśuvanapradurbhāvābhyām
परशुवनप्रदुर्भावेभ्यः paraśuvanapradurbhāvebhyaḥ
Ablative परशुवनप्रदुर्भावात् paraśuvanapradurbhāvāt
परशुवनप्रदुर्भावाभ्याम् paraśuvanapradurbhāvābhyām
परशुवनप्रदुर्भावेभ्यः paraśuvanapradurbhāvebhyaḥ
Genitive परशुवनप्रदुर्भावस्य paraśuvanapradurbhāvasya
परशुवनप्रदुर्भावयोः paraśuvanapradurbhāvayoḥ
परशुवनप्रदुर्भावाणाम् paraśuvanapradurbhāvāṇām
Locative परशुवनप्रदुर्भावे paraśuvanapradurbhāve
परशुवनप्रदुर्भावयोः paraśuvanapradurbhāvayoḥ
परशुवनप्रदुर्भावेषु paraśuvanapradurbhāveṣu