| Singular | Dual | Plural |
Nominativo |
परशुवनप्रदुर्भावः
paraśuvanapradurbhāvaḥ
|
परशुवनप्रदुर्भावौ
paraśuvanapradurbhāvau
|
परशुवनप्रदुर्भावाः
paraśuvanapradurbhāvāḥ
|
Vocativo |
परशुवनप्रदुर्भाव
paraśuvanapradurbhāva
|
परशुवनप्रदुर्भावौ
paraśuvanapradurbhāvau
|
परशुवनप्रदुर्भावाः
paraśuvanapradurbhāvāḥ
|
Acusativo |
परशुवनप्रदुर्भावम्
paraśuvanapradurbhāvam
|
परशुवनप्रदुर्भावौ
paraśuvanapradurbhāvau
|
परशुवनप्रदुर्भावान्
paraśuvanapradurbhāvān
|
Instrumental |
परशुवनप्रदुर्भावेण
paraśuvanapradurbhāveṇa
|
परशुवनप्रदुर्भावाभ्याम्
paraśuvanapradurbhāvābhyām
|
परशुवनप्रदुर्भावैः
paraśuvanapradurbhāvaiḥ
|
Dativo |
परशुवनप्रदुर्भावाय
paraśuvanapradurbhāvāya
|
परशुवनप्रदुर्भावाभ्याम्
paraśuvanapradurbhāvābhyām
|
परशुवनप्रदुर्भावेभ्यः
paraśuvanapradurbhāvebhyaḥ
|
Ablativo |
परशुवनप्रदुर्भावात्
paraśuvanapradurbhāvāt
|
परशुवनप्रदुर्भावाभ्याम्
paraśuvanapradurbhāvābhyām
|
परशुवनप्रदुर्भावेभ्यः
paraśuvanapradurbhāvebhyaḥ
|
Genitivo |
परशुवनप्रदुर्भावस्य
paraśuvanapradurbhāvasya
|
परशुवनप्रदुर्भावयोः
paraśuvanapradurbhāvayoḥ
|
परशुवनप्रदुर्भावाणाम्
paraśuvanapradurbhāvāṇām
|
Locativo |
परशुवनप्रदुर्भावे
paraśuvanapradurbhāve
|
परशुवनप्रदुर्भावयोः
paraśuvanapradurbhāvayoḥ
|
परशुवनप्रदुर्भावेषु
paraśuvanapradurbhāveṣu
|