Sanskrit tools

Sanskrit declension


Declension of परशुवनसहस्रनामन् paraśuvanasahasranāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative परशुवनसहस्रनाम paraśuvanasahasranāma
परशुवनसहस्रनाम्नी paraśuvanasahasranāmnī
परशुवनसहस्रनामनी paraśuvanasahasranāmanī
परशुवनसहस्रनामानि paraśuvanasahasranāmāni
Vocative परशुवनसहस्रनाम paraśuvanasahasranāma
परशुवनसहस्रनामन् paraśuvanasahasranāman
परशुवनसहस्रनाम्नी paraśuvanasahasranāmnī
परशुवनसहस्रनामनी paraśuvanasahasranāmanī
परशुवनसहस्रनामानि paraśuvanasahasranāmāni
Accusative परशुवनसहस्रनाम paraśuvanasahasranāma
परशुवनसहस्रनाम्नी paraśuvanasahasranāmnī
परशुवनसहस्रनामनी paraśuvanasahasranāmanī
परशुवनसहस्रनामानि paraśuvanasahasranāmāni
Instrumental परशुवनसहस्रनाम्ना paraśuvanasahasranāmnā
परशुवनसहस्रनामभ्याम् paraśuvanasahasranāmabhyām
परशुवनसहस्रनामभिः paraśuvanasahasranāmabhiḥ
Dative परशुवनसहस्रनाम्ने paraśuvanasahasranāmne
परशुवनसहस्रनामभ्याम् paraśuvanasahasranāmabhyām
परशुवनसहस्रनामभ्यः paraśuvanasahasranāmabhyaḥ
Ablative परशुवनसहस्रनाम्नः paraśuvanasahasranāmnaḥ
परशुवनसहस्रनामभ्याम् paraśuvanasahasranāmabhyām
परशुवनसहस्रनामभ्यः paraśuvanasahasranāmabhyaḥ
Genitive परशुवनसहस्रनाम्नः paraśuvanasahasranāmnaḥ
परशुवनसहस्रनाम्नोः paraśuvanasahasranāmnoḥ
परशुवनसहस्रनाम्नाम् paraśuvanasahasranāmnām
Locative परशुवनसहस्रनाम्नि paraśuvanasahasranāmni
परशुवनसहस्रनामनि paraśuvanasahasranāmani
परशुवनसहस्रनाम्नोः paraśuvanasahasranāmnoḥ
परशुवनसहस्रनामसु paraśuvanasahasranāmasu