Singular | Dual | Plural | |
Nominativo |
परशुवनसहस्रनाम
paraśuvanasahasranāma |
परशुवनसहस्रनाम्नी
paraśuvanasahasranāmnī परशुवनसहस्रनामनी paraśuvanasahasranāmanī |
परशुवनसहस्रनामानि
paraśuvanasahasranāmāni |
Vocativo |
परशुवनसहस्रनाम
paraśuvanasahasranāma परशुवनसहस्रनामन् paraśuvanasahasranāman |
परशुवनसहस्रनाम्नी
paraśuvanasahasranāmnī परशुवनसहस्रनामनी paraśuvanasahasranāmanī |
परशुवनसहस्रनामानि
paraśuvanasahasranāmāni |
Acusativo |
परशुवनसहस्रनाम
paraśuvanasahasranāma |
परशुवनसहस्रनाम्नी
paraśuvanasahasranāmnī परशुवनसहस्रनामनी paraśuvanasahasranāmanī |
परशुवनसहस्रनामानि
paraśuvanasahasranāmāni |
Instrumental |
परशुवनसहस्रनाम्ना
paraśuvanasahasranāmnā |
परशुवनसहस्रनामभ्याम्
paraśuvanasahasranāmabhyām |
परशुवनसहस्रनामभिः
paraśuvanasahasranāmabhiḥ |
Dativo |
परशुवनसहस्रनाम्ने
paraśuvanasahasranāmne |
परशुवनसहस्रनामभ्याम्
paraśuvanasahasranāmabhyām |
परशुवनसहस्रनामभ्यः
paraśuvanasahasranāmabhyaḥ |
Ablativo |
परशुवनसहस्रनाम्नः
paraśuvanasahasranāmnaḥ |
परशुवनसहस्रनामभ्याम्
paraśuvanasahasranāmabhyām |
परशुवनसहस्रनामभ्यः
paraśuvanasahasranāmabhyaḥ |
Genitivo |
परशुवनसहस्रनाम्नः
paraśuvanasahasranāmnaḥ |
परशुवनसहस्रनाम्नोः
paraśuvanasahasranāmnoḥ |
परशुवनसहस्रनाम्नाम्
paraśuvanasahasranāmnām |
Locativo |
परशुवनसहस्रनाम्नि
paraśuvanasahasranāmni परशुवनसहस्रनामनि paraśuvanasahasranāmani |
परशुवनसहस्रनाम्नोः
paraśuvanasahasranāmnoḥ |
परशुवनसहस्रनामसु
paraśuvanasahasranāmasu |