Sanskrit tools

Sanskrit declension


Declension of परश्वध paraśvadha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परश्वधः paraśvadhaḥ
परश्वधौ paraśvadhau
परश्वधाः paraśvadhāḥ
Vocative परश्वध paraśvadha
परश्वधौ paraśvadhau
परश्वधाः paraśvadhāḥ
Accusative परश्वधम् paraśvadham
परश्वधौ paraśvadhau
परश्वधान् paraśvadhān
Instrumental परश्वधेन paraśvadhena
परश्वधाभ्याम् paraśvadhābhyām
परश्वधैः paraśvadhaiḥ
Dative परश्वधाय paraśvadhāya
परश्वधाभ्याम् paraśvadhābhyām
परश्वधेभ्यः paraśvadhebhyaḥ
Ablative परश्वधात् paraśvadhāt
परश्वधाभ्याम् paraśvadhābhyām
परश्वधेभ्यः paraśvadhebhyaḥ
Genitive परश्वधस्य paraśvadhasya
परश्वधयोः paraśvadhayoḥ
परश्वधानाम् paraśvadhānām
Locative परश्वधे paraśvadhe
परश्वधयोः paraśvadhayoḥ
परश्वधेषु paraśvadheṣu