| Singular | Dual | Plural |
Nominativo |
परश्वधः
paraśvadhaḥ
|
परश्वधौ
paraśvadhau
|
परश्वधाः
paraśvadhāḥ
|
Vocativo |
परश्वध
paraśvadha
|
परश्वधौ
paraśvadhau
|
परश्वधाः
paraśvadhāḥ
|
Acusativo |
परश्वधम्
paraśvadham
|
परश्वधौ
paraśvadhau
|
परश्वधान्
paraśvadhān
|
Instrumental |
परश्वधेन
paraśvadhena
|
परश्वधाभ्याम्
paraśvadhābhyām
|
परश्वधैः
paraśvadhaiḥ
|
Dativo |
परश्वधाय
paraśvadhāya
|
परश्वधाभ्याम्
paraśvadhābhyām
|
परश्वधेभ्यः
paraśvadhebhyaḥ
|
Ablativo |
परश्वधात्
paraśvadhāt
|
परश्वधाभ्याम्
paraśvadhābhyām
|
परश्वधेभ्यः
paraśvadhebhyaḥ
|
Genitivo |
परश्वधस्य
paraśvadhasya
|
परश्वधयोः
paraśvadhayoḥ
|
परश्वधानाम्
paraśvadhānām
|
Locativo |
परश्वधे
paraśvadhe
|
परश्वधयोः
paraśvadhayoḥ
|
परश्वधेषु
paraśvadheṣu
|