Sanskrit tools

Sanskrit declension


Declension of परश्वधायुधा paraśvadhāyudhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परश्वधायुधा paraśvadhāyudhā
परश्वधायुधे paraśvadhāyudhe
परश्वधायुधाः paraśvadhāyudhāḥ
Vocative परश्वधायुधे paraśvadhāyudhe
परश्वधायुधे paraśvadhāyudhe
परश्वधायुधाः paraśvadhāyudhāḥ
Accusative परश्वधायुधाम् paraśvadhāyudhām
परश्वधायुधे paraśvadhāyudhe
परश्वधायुधाः paraśvadhāyudhāḥ
Instrumental परश्वधायुधया paraśvadhāyudhayā
परश्वधायुधाभ्याम् paraśvadhāyudhābhyām
परश्वधायुधाभिः paraśvadhāyudhābhiḥ
Dative परश्वधायुधायै paraśvadhāyudhāyai
परश्वधायुधाभ्याम् paraśvadhāyudhābhyām
परश्वधायुधाभ्यः paraśvadhāyudhābhyaḥ
Ablative परश्वधायुधायाः paraśvadhāyudhāyāḥ
परश्वधायुधाभ्याम् paraśvadhāyudhābhyām
परश्वधायुधाभ्यः paraśvadhāyudhābhyaḥ
Genitive परश्वधायुधायाः paraśvadhāyudhāyāḥ
परश्वधायुधयोः paraśvadhāyudhayoḥ
परश्वधायुधानाम् paraśvadhāyudhānām
Locative परश्वधायुधायाम् paraśvadhāyudhāyām
परश्वधायुधयोः paraśvadhāyudhayoḥ
परश्वधायुधासु paraśvadhāyudhāsu