| Singular | Dual | Plural |
Nominative |
परश्वधायुधा
paraśvadhāyudhā
|
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधाः
paraśvadhāyudhāḥ
|
Vocative |
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधाः
paraśvadhāyudhāḥ
|
Accusative |
परश्वधायुधाम्
paraśvadhāyudhām
|
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधाः
paraśvadhāyudhāḥ
|
Instrumental |
परश्वधायुधया
paraśvadhāyudhayā
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधाभिः
paraśvadhāyudhābhiḥ
|
Dative |
परश्वधायुधायै
paraśvadhāyudhāyai
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधाभ्यः
paraśvadhāyudhābhyaḥ
|
Ablative |
परश्वधायुधायाः
paraśvadhāyudhāyāḥ
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधाभ्यः
paraśvadhāyudhābhyaḥ
|
Genitive |
परश्वधायुधायाः
paraśvadhāyudhāyāḥ
|
परश्वधायुधयोः
paraśvadhāyudhayoḥ
|
परश्वधायुधानाम्
paraśvadhāyudhānām
|
Locative |
परश्वधायुधायाम्
paraśvadhāyudhāyām
|
परश्वधायुधयोः
paraśvadhāyudhayoḥ
|
परश्वधायुधासु
paraśvadhāyudhāsu
|