| Singular | Dual | Plural |
Nominativo |
परश्वधायुधा
paraśvadhāyudhā
|
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधाः
paraśvadhāyudhāḥ
|
Vocativo |
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधाः
paraśvadhāyudhāḥ
|
Acusativo |
परश्वधायुधाम्
paraśvadhāyudhām
|
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधाः
paraśvadhāyudhāḥ
|
Instrumental |
परश्वधायुधया
paraśvadhāyudhayā
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधाभिः
paraśvadhāyudhābhiḥ
|
Dativo |
परश्वधायुधायै
paraśvadhāyudhāyai
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधाभ्यः
paraśvadhāyudhābhyaḥ
|
Ablativo |
परश्वधायुधायाः
paraśvadhāyudhāyāḥ
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधाभ्यः
paraśvadhāyudhābhyaḥ
|
Genitivo |
परश्वधायुधायाः
paraśvadhāyudhāyāḥ
|
परश्वधायुधयोः
paraśvadhāyudhayoḥ
|
परश्वधायुधानाम्
paraśvadhāyudhānām
|
Locativo |
परश्वधायुधायाम्
paraśvadhāyudhāyām
|
परश्वधायुधयोः
paraśvadhāyudhayoḥ
|
परश्वधायुधासु
paraśvadhāyudhāsu
|