Sanskrit tools

Sanskrit declension


Declension of परश्वधायुध paraśvadhāyudha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परश्वधायुधम् paraśvadhāyudham
परश्वधायुधे paraśvadhāyudhe
परश्वधायुधानि paraśvadhāyudhāni
Vocative परश्वधायुध paraśvadhāyudha
परश्वधायुधे paraśvadhāyudhe
परश्वधायुधानि paraśvadhāyudhāni
Accusative परश्वधायुधम् paraśvadhāyudham
परश्वधायुधे paraśvadhāyudhe
परश्वधायुधानि paraśvadhāyudhāni
Instrumental परश्वधायुधेन paraśvadhāyudhena
परश्वधायुधाभ्याम् paraśvadhāyudhābhyām
परश्वधायुधैः paraśvadhāyudhaiḥ
Dative परश्वधायुधाय paraśvadhāyudhāya
परश्वधायुधाभ्याम् paraśvadhāyudhābhyām
परश्वधायुधेभ्यः paraśvadhāyudhebhyaḥ
Ablative परश्वधायुधात् paraśvadhāyudhāt
परश्वधायुधाभ्याम् paraśvadhāyudhābhyām
परश्वधायुधेभ्यः paraśvadhāyudhebhyaḥ
Genitive परश्वधायुधस्य paraśvadhāyudhasya
परश्वधायुधयोः paraśvadhāyudhayoḥ
परश्वधायुधानाम् paraśvadhāyudhānām
Locative परश्वधायुधे paraśvadhāyudhe
परश्वधायुधयोः paraśvadhāyudhayoḥ
परश्वधायुधेषु paraśvadhāyudheṣu