| Singular | Dual | Plural |
Nominativo |
परश्वधायुधम्
paraśvadhāyudham
|
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधानि
paraśvadhāyudhāni
|
Vocativo |
परश्वधायुध
paraśvadhāyudha
|
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधानि
paraśvadhāyudhāni
|
Acusativo |
परश्वधायुधम्
paraśvadhāyudham
|
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधानि
paraśvadhāyudhāni
|
Instrumental |
परश्वधायुधेन
paraśvadhāyudhena
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधैः
paraśvadhāyudhaiḥ
|
Dativo |
परश्वधायुधाय
paraśvadhāyudhāya
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधेभ्यः
paraśvadhāyudhebhyaḥ
|
Ablativo |
परश्वधायुधात्
paraśvadhāyudhāt
|
परश्वधायुधाभ्याम्
paraśvadhāyudhābhyām
|
परश्वधायुधेभ्यः
paraśvadhāyudhebhyaḥ
|
Genitivo |
परश्वधायुधस्य
paraśvadhāyudhasya
|
परश्वधायुधयोः
paraśvadhāyudhayoḥ
|
परश्वधायुधानाम्
paraśvadhāyudhānām
|
Locativo |
परश्वधायुधे
paraśvadhāyudhe
|
परश्वधायुधयोः
paraśvadhāyudhayoḥ
|
परश्वधायुधेषु
paraśvadhāyudheṣu
|