| Singular | Dual | Plural |
Nominative |
परश्वधिनी
paraśvadhinī
|
परश्वधिन्यौ
paraśvadhinyau
|
परश्वधिन्यः
paraśvadhinyaḥ
|
Vocative |
परश्वधिनि
paraśvadhini
|
परश्वधिन्यौ
paraśvadhinyau
|
परश्वधिन्यः
paraśvadhinyaḥ
|
Accusative |
परश्वधिनीम्
paraśvadhinīm
|
परश्वधिन्यौ
paraśvadhinyau
|
परश्वधिनीः
paraśvadhinīḥ
|
Instrumental |
परश्वधिन्या
paraśvadhinyā
|
परश्वधिनीभ्याम्
paraśvadhinībhyām
|
परश्वधिनीभिः
paraśvadhinībhiḥ
|
Dative |
परश्वधिन्यै
paraśvadhinyai
|
परश्वधिनीभ्याम्
paraśvadhinībhyām
|
परश्वधिनीभ्यः
paraśvadhinībhyaḥ
|
Ablative |
परश्वधिन्याः
paraśvadhinyāḥ
|
परश्वधिनीभ्याम्
paraśvadhinībhyām
|
परश्वधिनीभ्यः
paraśvadhinībhyaḥ
|
Genitive |
परश्वधिन्याः
paraśvadhinyāḥ
|
परश्वधिन्योः
paraśvadhinyoḥ
|
परश्वधिनीनाम्
paraśvadhinīnām
|
Locative |
परश्वधिन्याम्
paraśvadhinyām
|
परश्वधिन्योः
paraśvadhinyoḥ
|
परश्वधिनीषु
paraśvadhinīṣu
|