Sanskrit tools

Sanskrit declension


Declension of परश्वन् paraśvan, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative परश्वा paraśvā
परश्वानौ paraśvānau
परश्वानः paraśvānaḥ
Vocative परश्वन् paraśvan
परश्वानौ paraśvānau
परश्वानः paraśvānaḥ
Accusative परश्वानम् paraśvānam
परश्वानौ paraśvānau
परश्वनः paraśvanaḥ
Instrumental परश्वना paraśvanā
परश्वभ्याम् paraśvabhyām
परश्वभिः paraśvabhiḥ
Dative परश्वने paraśvane
परश्वभ्याम् paraśvabhyām
परश्वभ्यः paraśvabhyaḥ
Ablative परश्वनः paraśvanaḥ
परश्वभ्याम् paraśvabhyām
परश्वभ्यः paraśvabhyaḥ
Genitive परश्वनः paraśvanaḥ
परश्वनोः paraśvanoḥ
परश्वनाम् paraśvanām
Locative परश्वनि paraśvani
परशनि paraśani
परश्वनोः paraśvanoḥ
परश्वसु paraśvasu