Singular | Dual | Plural | |
Nominative |
परश्वा
paraśvā |
परश्वानौ
paraśvānau |
परश्वानः
paraśvānaḥ |
Vocative |
परश्वन्
paraśvan |
परश्वानौ
paraśvānau |
परश्वानः
paraśvānaḥ |
Accusative |
परश्वानम्
paraśvānam |
परश्वानौ
paraśvānau |
परश्वनः
paraśvanaḥ |
Instrumental |
परश्वना
paraśvanā |
परश्वभ्याम्
paraśvabhyām |
परश्वभिः
paraśvabhiḥ |
Dative |
परश्वने
paraśvane |
परश्वभ्याम्
paraśvabhyām |
परश्वभ्यः
paraśvabhyaḥ |
Ablative |
परश्वनः
paraśvanaḥ |
परश्वभ्याम्
paraśvabhyām |
परश्वभ्यः
paraśvabhyaḥ |
Genitive |
परश्वनः
paraśvanaḥ |
परश्वनोः
paraśvanoḥ |
परश्वनाम्
paraśvanām |
Locative |
परश्वनि
paraśvani परशनि paraśani |
परश्वनोः
paraśvanoḥ |
परश्वसु
paraśvasu |