Herramientas de sánscrito

Declinación del sánscrito


Declinación de परश्वन् paraśvan, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo परश्वा paraśvā
परश्वानौ paraśvānau
परश्वानः paraśvānaḥ
Vocativo परश्वन् paraśvan
परश्वानौ paraśvānau
परश्वानः paraśvānaḥ
Acusativo परश्वानम् paraśvānam
परश्वानौ paraśvānau
परश्वनः paraśvanaḥ
Instrumental परश्वना paraśvanā
परश्वभ्याम् paraśvabhyām
परश्वभिः paraśvabhiḥ
Dativo परश्वने paraśvane
परश्वभ्याम् paraśvabhyām
परश्वभ्यः paraśvabhyaḥ
Ablativo परश्वनः paraśvanaḥ
परश्वभ्याम् paraśvabhyām
परश्वभ्यः paraśvabhyaḥ
Genitivo परश्वनः paraśvanaḥ
परश्वनोः paraśvanoḥ
परश्वनाम् paraśvanām
Locativo परश्वनि paraśvani
परशनि paraśani
परश्वनोः paraśvanoḥ
परश्वसु paraśvasu