Singular | Dual | Plural | |
Nominative |
परस्वान्
parasvān |
परस्वन्तौ
parasvantau |
परस्वन्तः
parasvantaḥ |
Vocative |
परस्वन्
parasvan |
परस्वन्तौ
parasvantau |
परस्वन्तः
parasvantaḥ |
Accusative |
परस्वन्तम्
parasvantam |
परस्वन्तौ
parasvantau |
परस्वतः
parasvataḥ |
Instrumental |
परस्वता
parasvatā |
परस्वद्भ्याम्
parasvadbhyām |
परस्वद्भिः
parasvadbhiḥ |
Dative |
परस्वते
parasvate |
परस्वद्भ्याम्
parasvadbhyām |
परस्वद्भ्यः
parasvadbhyaḥ |
Ablative |
परस्वतः
parasvataḥ |
परस्वद्भ्याम्
parasvadbhyām |
परस्वद्भ्यः
parasvadbhyaḥ |
Genitive |
परस्वतः
parasvataḥ |
परस्वतोः
parasvatoḥ |
परस्वताम्
parasvatām |
Locative |
परस्वति
parasvati |
परस्वतोः
parasvatoḥ |
परस्वत्सु
parasvatsu |