Sanskrit tools

Sanskrit declension


Declension of परस्वत् parasvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative परस्वान् parasvān
परस्वन्तौ parasvantau
परस्वन्तः parasvantaḥ
Vocative परस्वन् parasvan
परस्वन्तौ parasvantau
परस्वन्तः parasvantaḥ
Accusative परस्वन्तम् parasvantam
परस्वन्तौ parasvantau
परस्वतः parasvataḥ
Instrumental परस्वता parasvatā
परस्वद्भ्याम् parasvadbhyām
परस्वद्भिः parasvadbhiḥ
Dative परस्वते parasvate
परस्वद्भ्याम् parasvadbhyām
परस्वद्भ्यः parasvadbhyaḥ
Ablative परस्वतः parasvataḥ
परस्वद्भ्याम् parasvadbhyām
परस्वद्भ्यः parasvadbhyaḥ
Genitive परस्वतः parasvataḥ
परस्वतोः parasvatoḥ
परस्वताम् parasvatām
Locative परस्वति parasvati
परस्वतोः parasvatoḥ
परस्वत्सु parasvatsu