Singular | Dual | Plural | |
Nominativo |
परस्वान्
parasvān |
परस्वन्तौ
parasvantau |
परस्वन्तः
parasvantaḥ |
Vocativo |
परस्वन्
parasvan |
परस्वन्तौ
parasvantau |
परस्वन्तः
parasvantaḥ |
Acusativo |
परस्वन्तम्
parasvantam |
परस्वन्तौ
parasvantau |
परस्वतः
parasvataḥ |
Instrumental |
परस्वता
parasvatā |
परस्वद्भ्याम्
parasvadbhyām |
परस्वद्भिः
parasvadbhiḥ |
Dativo |
परस्वते
parasvate |
परस्वद्भ्याम्
parasvadbhyām |
परस्वद्भ्यः
parasvadbhyaḥ |
Ablativo |
परस्वतः
parasvataḥ |
परस्वद्भ्याम्
parasvadbhyām |
परस्वद्भ्यः
parasvadbhyaḥ |
Genitivo |
परस्वतः
parasvataḥ |
परस्वतोः
parasvatoḥ |
परस्वताम्
parasvatām |
Locativo |
परस्वति
parasvati |
परस्वतोः
parasvatoḥ |
परस्वत्सु
parasvatsu |