Singular | Dual | Plural | |
Nominative |
परावान्
parāvān |
परावन्तौ
parāvantau |
परावन्तः
parāvantaḥ |
Vocative |
परावन्
parāvan |
परावन्तौ
parāvantau |
परावन्तः
parāvantaḥ |
Accusative |
परावन्तम्
parāvantam |
परावन्तौ
parāvantau |
परावतः
parāvataḥ |
Instrumental |
परावता
parāvatā |
परावद्भ्याम्
parāvadbhyām |
परावद्भिः
parāvadbhiḥ |
Dative |
परावते
parāvate |
परावद्भ्याम्
parāvadbhyām |
परावद्भ्यः
parāvadbhyaḥ |
Ablative |
परावतः
parāvataḥ |
परावद्भ्याम्
parāvadbhyām |
परावद्भ्यः
parāvadbhyaḥ |
Genitive |
परावतः
parāvataḥ |
परावतोः
parāvatoḥ |
परावताम्
parāvatām |
Locative |
परावति
parāvati |
परावतोः
parāvatoḥ |
परावत्सु
parāvatsu |