Sanskrit tools

Sanskrit declension


Declension of परावत् parāvat, f.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative परावान् parāvān
परावन्तौ parāvantau
परावन्तः parāvantaḥ
Vocative परावन् parāvan
परावन्तौ parāvantau
परावन्तः parāvantaḥ
Accusative परावन्तम् parāvantam
परावन्तौ parāvantau
परावतः parāvataḥ
Instrumental परावता parāvatā
परावद्भ्याम् parāvadbhyām
परावद्भिः parāvadbhiḥ
Dative परावते parāvate
परावद्भ्याम् parāvadbhyām
परावद्भ्यः parāvadbhyaḥ
Ablative परावतः parāvataḥ
परावद्भ्याम् parāvadbhyām
परावद्भ्यः parāvadbhyaḥ
Genitive परावतः parāvataḥ
परावतोः parāvatoḥ
परावताम् parāvatām
Locative परावति parāvati
परावतोः parāvatoḥ
परावत्सु parāvatsu