Singular | Dual | Plural | |
Nominativo |
परावान्
parāvān |
परावन्तौ
parāvantau |
परावन्तः
parāvantaḥ |
Vocativo |
परावन्
parāvan |
परावन्तौ
parāvantau |
परावन्तः
parāvantaḥ |
Acusativo |
परावन्तम्
parāvantam |
परावन्तौ
parāvantau |
परावतः
parāvataḥ |
Instrumental |
परावता
parāvatā |
परावद्भ्याम्
parāvadbhyām |
परावद्भिः
parāvadbhiḥ |
Dativo |
परावते
parāvate |
परावद्भ्याम्
parāvadbhyām |
परावद्भ्यः
parāvadbhyaḥ |
Ablativo |
परावतः
parāvataḥ |
परावद्भ्याम्
parāvadbhyām |
परावद्भ्यः
parāvadbhyaḥ |
Genitivo |
परावतः
parāvataḥ |
परावतोः
parāvatoḥ |
परावताम्
parāvatām |
Locativo |
परावति
parāvati |
परावतोः
parāvatoḥ |
परावत्सु
parāvatsu |