Sanskrit tools

Sanskrit declension


Declension of पराकरण parākaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराकरणम् parākaraṇam
पराकरणे parākaraṇe
पराकरणानि parākaraṇāni
Vocative पराकरण parākaraṇa
पराकरणे parākaraṇe
पराकरणानि parākaraṇāni
Accusative पराकरणम् parākaraṇam
पराकरणे parākaraṇe
पराकरणानि parākaraṇāni
Instrumental पराकरणेन parākaraṇena
पराकरणाभ्याम् parākaraṇābhyām
पराकरणैः parākaraṇaiḥ
Dative पराकरणाय parākaraṇāya
पराकरणाभ्याम् parākaraṇābhyām
पराकरणेभ्यः parākaraṇebhyaḥ
Ablative पराकरणात् parākaraṇāt
पराकरणाभ्याम् parākaraṇābhyām
पराकरणेभ्यः parākaraṇebhyaḥ
Genitive पराकरणस्य parākaraṇasya
पराकरणयोः parākaraṇayoḥ
पराकरणानाम् parākaraṇānām
Locative पराकरणे parākaraṇe
पराकरणयोः parākaraṇayoḥ
पराकरणेषु parākaraṇeṣu