| Singular | Dual | Plural |
Nominativo |
पराकरणम्
parākaraṇam
|
पराकरणे
parākaraṇe
|
पराकरणानि
parākaraṇāni
|
Vocativo |
पराकरण
parākaraṇa
|
पराकरणे
parākaraṇe
|
पराकरणानि
parākaraṇāni
|
Acusativo |
पराकरणम्
parākaraṇam
|
पराकरणे
parākaraṇe
|
पराकरणानि
parākaraṇāni
|
Instrumental |
पराकरणेन
parākaraṇena
|
पराकरणाभ्याम्
parākaraṇābhyām
|
पराकरणैः
parākaraṇaiḥ
|
Dativo |
पराकरणाय
parākaraṇāya
|
पराकरणाभ्याम्
parākaraṇābhyām
|
पराकरणेभ्यः
parākaraṇebhyaḥ
|
Ablativo |
पराकरणात्
parākaraṇāt
|
पराकरणाभ्याम्
parākaraṇābhyām
|
पराकरणेभ्यः
parākaraṇebhyaḥ
|
Genitivo |
पराकरणस्य
parākaraṇasya
|
पराकरणयोः
parākaraṇayoḥ
|
पराकरणानाम्
parākaraṇānām
|
Locativo |
पराकरणे
parākaraṇe
|
पराकरणयोः
parākaraṇayoḥ
|
पराकरणेषु
parākaraṇeṣu
|