Sanskrit tools

Sanskrit declension


Declension of पराकृष्टा parākṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराकृष्टा parākṛṣṭā
पराकृष्टे parākṛṣṭe
पराकृष्टाः parākṛṣṭāḥ
Vocative पराकृष्टे parākṛṣṭe
पराकृष्टे parākṛṣṭe
पराकृष्टाः parākṛṣṭāḥ
Accusative पराकृष्टाम् parākṛṣṭām
पराकृष्टे parākṛṣṭe
पराकृष्टाः parākṛṣṭāḥ
Instrumental पराकृष्टया parākṛṣṭayā
पराकृष्टाभ्याम् parākṛṣṭābhyām
पराकृष्टाभिः parākṛṣṭābhiḥ
Dative पराकृष्टायै parākṛṣṭāyai
पराकृष्टाभ्याम् parākṛṣṭābhyām
पराकृष्टाभ्यः parākṛṣṭābhyaḥ
Ablative पराकृष्टायाः parākṛṣṭāyāḥ
पराकृष्टाभ्याम् parākṛṣṭābhyām
पराकृष्टाभ्यः parākṛṣṭābhyaḥ
Genitive पराकृष्टायाः parākṛṣṭāyāḥ
पराकृष्टयोः parākṛṣṭayoḥ
पराकृष्टानाम् parākṛṣṭānām
Locative पराकृष्टायाम् parākṛṣṭāyām
पराकृष्टयोः parākṛṣṭayoḥ
पराकृष्टासु parākṛṣṭāsu