| Singular | Dual | Plural |
Nominativo |
पराकृष्टा
parākṛṣṭā
|
पराकृष्टे
parākṛṣṭe
|
पराकृष्टाः
parākṛṣṭāḥ
|
Vocativo |
पराकृष्टे
parākṛṣṭe
|
पराकृष्टे
parākṛṣṭe
|
पराकृष्टाः
parākṛṣṭāḥ
|
Acusativo |
पराकृष्टाम्
parākṛṣṭām
|
पराकृष्टे
parākṛṣṭe
|
पराकृष्टाः
parākṛṣṭāḥ
|
Instrumental |
पराकृष्टया
parākṛṣṭayā
|
पराकृष्टाभ्याम्
parākṛṣṭābhyām
|
पराकृष्टाभिः
parākṛṣṭābhiḥ
|
Dativo |
पराकृष्टायै
parākṛṣṭāyai
|
पराकृष्टाभ्याम्
parākṛṣṭābhyām
|
पराकृष्टाभ्यः
parākṛṣṭābhyaḥ
|
Ablativo |
पराकृष्टायाः
parākṛṣṭāyāḥ
|
पराकृष्टाभ्याम्
parākṛṣṭābhyām
|
पराकृष्टाभ्यः
parākṛṣṭābhyaḥ
|
Genitivo |
पराकृष्टायाः
parākṛṣṭāyāḥ
|
पराकृष्टयोः
parākṛṣṭayoḥ
|
पराकृष्टानाम्
parākṛṣṭānām
|
Locativo |
पराकृष्टायाम्
parākṛṣṭāyām
|
पराकृष्टयोः
parākṛṣṭayoḥ
|
पराकृष्टासु
parākṛṣṭāsu
|