Sanskrit tools

Sanskrit declension


Declension of पराक्रमवत् parākramavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पराक्रमवान् parākramavān
पराक्रमवन्तौ parākramavantau
पराक्रमवन्तः parākramavantaḥ
Vocative पराक्रमवन् parākramavan
पराक्रमवन्तौ parākramavantau
पराक्रमवन्तः parākramavantaḥ
Accusative पराक्रमवन्तम् parākramavantam
पराक्रमवन्तौ parākramavantau
पराक्रमवतः parākramavataḥ
Instrumental पराक्रमवता parākramavatā
पराक्रमवद्भ्याम् parākramavadbhyām
पराक्रमवद्भिः parākramavadbhiḥ
Dative पराक्रमवते parākramavate
पराक्रमवद्भ्याम् parākramavadbhyām
पराक्रमवद्भ्यः parākramavadbhyaḥ
Ablative पराक्रमवतः parākramavataḥ
पराक्रमवद्भ्याम् parākramavadbhyām
पराक्रमवद्भ्यः parākramavadbhyaḥ
Genitive पराक्रमवतः parākramavataḥ
पराक्रमवतोः parākramavatoḥ
पराक्रमवताम् parākramavatām
Locative पराक्रमवति parākramavati
पराक्रमवतोः parākramavatoḥ
पराक्रमवत्सु parākramavatsu