| Singular | Dual | Plural |
Nominativo |
पराक्रमवान्
parākramavān
|
पराक्रमवन्तौ
parākramavantau
|
पराक्रमवन्तः
parākramavantaḥ
|
Vocativo |
पराक्रमवन्
parākramavan
|
पराक्रमवन्तौ
parākramavantau
|
पराक्रमवन्तः
parākramavantaḥ
|
Acusativo |
पराक्रमवन्तम्
parākramavantam
|
पराक्रमवन्तौ
parākramavantau
|
पराक्रमवतः
parākramavataḥ
|
Instrumental |
पराक्रमवता
parākramavatā
|
पराक्रमवद्भ्याम्
parākramavadbhyām
|
पराक्रमवद्भिः
parākramavadbhiḥ
|
Dativo |
पराक्रमवते
parākramavate
|
पराक्रमवद्भ्याम्
parākramavadbhyām
|
पराक्रमवद्भ्यः
parākramavadbhyaḥ
|
Ablativo |
पराक्रमवतः
parākramavataḥ
|
पराक्रमवद्भ्याम्
parākramavadbhyām
|
पराक्रमवद्भ्यः
parākramavadbhyaḥ
|
Genitivo |
पराक्रमवतः
parākramavataḥ
|
पराक्रमवतोः
parākramavatoḥ
|
पराक्रमवताम्
parākramavatām
|
Locativo |
पराक्रमवति
parākramavati
|
पराक्रमवतोः
parākramavatoḥ
|
पराक्रमवत्सु
parākramavatsu
|