| Singular | Dual | Plural |
Nominative |
पराक्रमवती
parākramavatī
|
पराक्रमवत्यौ
parākramavatyau
|
पराक्रमवत्यः
parākramavatyaḥ
|
Vocative |
पराक्रमवति
parākramavati
|
पराक्रमवत्यौ
parākramavatyau
|
पराक्रमवत्यः
parākramavatyaḥ
|
Accusative |
पराक्रमवतीम्
parākramavatīm
|
पराक्रमवत्यौ
parākramavatyau
|
पराक्रमवतीः
parākramavatīḥ
|
Instrumental |
पराक्रमवत्या
parākramavatyā
|
पराक्रमवतीभ्याम्
parākramavatībhyām
|
पराक्रमवतीभिः
parākramavatībhiḥ
|
Dative |
पराक्रमवत्यै
parākramavatyai
|
पराक्रमवतीभ्याम्
parākramavatībhyām
|
पराक्रमवतीभ्यः
parākramavatībhyaḥ
|
Ablative |
पराक्रमवत्याः
parākramavatyāḥ
|
पराक्रमवतीभ्याम्
parākramavatībhyām
|
पराक्रमवतीभ्यः
parākramavatībhyaḥ
|
Genitive |
पराक्रमवत्याः
parākramavatyāḥ
|
पराक्रमवत्योः
parākramavatyoḥ
|
पराक्रमवतीनाम्
parākramavatīnām
|
Locative |
पराक्रमवत्याम्
parākramavatyām
|
पराक्रमवत्योः
parākramavatyoḥ
|
पराक्रमवतीषु
parākramavatīṣu
|