Sanskrit tools

Sanskrit declension


Declension of पराक्रमवती parākramavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पराक्रमवती parākramavatī
पराक्रमवत्यौ parākramavatyau
पराक्रमवत्यः parākramavatyaḥ
Vocative पराक्रमवति parākramavati
पराक्रमवत्यौ parākramavatyau
पराक्रमवत्यः parākramavatyaḥ
Accusative पराक्रमवतीम् parākramavatīm
पराक्रमवत्यौ parākramavatyau
पराक्रमवतीः parākramavatīḥ
Instrumental पराक्रमवत्या parākramavatyā
पराक्रमवतीभ्याम् parākramavatībhyām
पराक्रमवतीभिः parākramavatībhiḥ
Dative पराक्रमवत्यै parākramavatyai
पराक्रमवतीभ्याम् parākramavatībhyām
पराक्रमवतीभ्यः parākramavatībhyaḥ
Ablative पराक्रमवत्याः parākramavatyāḥ
पराक्रमवतीभ्याम् parākramavatībhyām
पराक्रमवतीभ्यः parākramavatībhyaḥ
Genitive पराक्रमवत्याः parākramavatyāḥ
पराक्रमवत्योः parākramavatyoḥ
पराक्रमवतीनाम् parākramavatīnām
Locative पराक्रमवत्याम् parākramavatyām
पराक्रमवत्योः parākramavatyoḥ
पराक्रमवतीषु parākramavatīṣu